A 1215-63 Tārākrodhopaśamanasahasranāmastotra
Manuscript culture infobox
Filmed in: A 1215/63
Title: Tārākrodhopaśamanasahasranāmastotra
Dimensions: 25 x 8.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks: as Hiṅgulat.; = B 686/27
Reel No. A 1215-63
Inventory No. 122366
Title Tārākrodhopaśamanasahasranāmastotra
Remarks part of Hiṅgulākhyamahātantra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25 x 8.5 cm
Binding Hole(s) none
Folios 19
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title sāmīpya and in the middle of the right-hand margin under rāmaḥ. The number in the left margin begins with "1", while that in the right margin with "79".
Place of Deposit NAK
Accession No. 5/7538
Manuscript Features
The handwriting changes twice.
Excerpts
Beginning
oṃ tāriṇyai namaḥ ||
hiṅgulākhye mahāpīṭhe sarvapīṭhottamottame |
tatra sthitaṃ mahārudraṃ sarvatejomayaṃ vibhum || 1 ||
sadāmaunadharaṃ śāntaṃ sadāst⟨r⟩otraparāyaṇam |
dṛṣṭvovāca mahāmāyā pārvatī vatsalaṃ tadā || 2 ||
devy uvāca ||
kiṃ tvayā japyate nātha smaryate sarvadā ca kim |
kena prakārato deva krodhopaśamanaṃ tava || 3 ||
tan me kathaya deveśa yady ahaṃ tava vallabhā ||
īśvara uvāca ||
śṛṇu devi varārohe yan māṃ tvaṃ paripṛcchasi || 4 ||
rahasyātirahasyaṃ ca rahasyātirahasyakam |
gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ || 5 ||
vinā mantraṃ vinā yantraṃ kavacañ ca vinā priye |
vinā st⟨r⟩otraṃ vinā jāpyaṃ tārā yena prasīdati || 6 ||
aharniśaṃ mayā tārā smaryate japyate 'rcyate |
tasyā[[ḥ]] prasādato devi krodhopaśamanaṃ mama || 7 ||
mama tārā prasannāsti tenāhaṃ sukharūpavān |
vīrabhadrāvatāre tu krodharājo ham avyayaḥ || 8 ||
matkrodhena maheśāni bhasmībhūtaṃ jagattrayam |
mahākālī tadā japtā vīrasādhanayogataḥ || 9 ||
mahyaṃ proktaṃ tadā kālyā tārānāmasahasrakam ||
tataḥ prabhṛti matkrodho yātaḥ śa(ma)nam atra tu || 10 ||
(fol. 1v1–2r5)
End
sādhakāya viśuddhāya bhaktabhaktāya mantriṇe
mṛjājapaprayuktāya vaiṣṇavāya śivāya ca 19
durggābhaktāya deyaṃ syād guṇahīnāya no vadet
strīdveṣyāya śaṭhāyātha viśeṣeṇa vaden na hi 20
rahasyātirahasyaṃ ca rahasyātirahasyakam
gopanīyaṃ gopanīyaṃ gopanīyaṃ svayonivat 221 (fol. 19r1–4)
Colophon
iti śrīhiṅgulākhyamahātantre gaurīśvarasaṃvāde tārākrodhopaśamanan nāma sahasranāmastotraṃ saṃpūrṇam (fol. 19r4)
Microfilm Details
Reel No. A 1215/63
Date of Filming 20-04-1987
Exposures 22
Used Copy Kathmandu (scan)
Type of Film positive
Remarks = B 686/27
Catalogued by MD
Date 07-10-2013