A 1215-63 Tārākrodhopaśamanasahasranāmastotra

Manuscript culture infobox

Filmed in: A 1215/63
Title: Tārākrodhopaśamanasahasranāmastotra
Dimensions: 25 x 8.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks: as Hiṅgulat.; = B 686/27

Reel No. A 1215-63

Inventory No. 122366

Title Tārākrodhopaśamanasahasranāmastotra

Remarks part of Hiṅgulākhyamahātantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25 x 8.5 cm

Binding Hole(s) none

Folios 19

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title sāmīpya and in the middle of the right-hand margin under rāmaḥ. The number in the left margin begins with "1", while that in the right margin with "79".

Place of Deposit NAK

Accession No. 5/7538

Manuscript Features

The handwriting changes twice.

Excerpts

Beginning

oṃ tāriṇyai namaḥ ||

hiṅgulākhye mahāpīṭhe sarvapīṭhottamottame |
tatra sthitaṃ mahārudraṃ sarvatejomayaṃ vibhum || 1 ||

sadāmaunadharaṃ śāntaṃ sadāst⟨r⟩otraparāyaṇam |
dṛṣṭvovāca mahāmāyā pārvatī vatsalaṃ tadā || 2 ||

devy uvāca ||
kiṃ tvayā japyate nātha smaryate sarvadā ca kim |
kena prakārato deva krodhopaśamanaṃ tava || 3 ||

tan me kathaya deveśa yady ahaṃ tava vallabhā ||
īśvara uvāca ||
śṛṇu devi varārohe yan māṃ tvaṃ paripṛcchasi || 4 ||

rahasyātirahasyaṃ ca rahasyātirahasyakam |
gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ || 5 ||

vinā mantraṃ vinā yantraṃ kavacañ ca vinā priye |
vinā st⟨r⟩otraṃ vinā jāpyaṃ tārā yena prasīdati || 6 ||

aharniśaṃ mayā tārā smaryate japyate 'rcyate |
tasyā[[ḥ]] prasādato devi krodhopaśamanaṃ mama || 7 ||

mama tārā prasannāsti tenāhaṃ sukharūpavān |
vīrabhadrāvatāre tu krodharājo ham avyayaḥ || 8 ||

matkrodhena maheśāni bhasmībhūtaṃ jagattrayam |
mahākālī tadā japtā vīrasādhanayogataḥ || 9 ||

mahyaṃ proktaṃ tadā kālyā tārānāmasahasrakam ||
tataḥ prabhṛti matkrodho yātaḥ śa(ma)nam atra tu || 10 || (fol. 1v1–2r5)

End

sādhakāya viśuddhāya bhaktabhaktāya mantriṇe
mṛjājapaprayuktāya vaiṣṇavāya śivāya ca 19

durggābhaktāya deyaṃ syād guṇahīnāya no vadet
strīdveṣyāya śaṭhāyātha viśeṣeṇa vaden na hi 20

rahasyātirahasyaṃ ca rahasyātirahasyakam
gopanīyaṃ gopanīyaṃ gopanīyaṃ svayonivat 221 (fol. 19r1–4)

Colophon

iti śrīhiṅgulākhyamahātantre gaurīśvarasaṃvāde tārākrodhopaśamanan nāma sahasranāmastotraṃ saṃpūrṇam (fol. 19r4)

Microfilm Details

Reel No. A 1215/63

Date of Filming 20-04-1987

Exposures 22

Used Copy Kathmandu (scan)

Type of Film positive

Remarks = B 686/27

Catalogued by MD

Date 07-10-2013